Declension table of ?dharjamāna

Deva

NeuterSingularDualPlural
Nominativedharjamānam dharjamāne dharjamānāni
Vocativedharjamāna dharjamāne dharjamānāni
Accusativedharjamānam dharjamāne dharjamānāni
Instrumentaldharjamānena dharjamānābhyām dharjamānaiḥ
Dativedharjamānāya dharjamānābhyām dharjamānebhyaḥ
Ablativedharjamānāt dharjamānābhyām dharjamānebhyaḥ
Genitivedharjamānasya dharjamānayoḥ dharjamānānām
Locativedharjamāne dharjamānayoḥ dharjamāneṣu

Compound dharjamāna -

Adverb -dharjamānam -dharjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria