सुबन्तावली ?धरित्रीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाधरित्रीपुत्रः धरित्रीपुत्रौ धरित्रीपुत्राः
सम्बोधनम्धरित्रीपुत्र धरित्रीपुत्रौ धरित्रीपुत्राः
द्वितीयाधरित्रीपुत्रम् धरित्रीपुत्रौ धरित्रीपुत्रान्
तृतीयाधरित्रीपुत्रेण धरित्रीपुत्राभ्याम् धरित्रीपुत्रैः धरित्रीपुत्रेभिः
चतुर्थीधरित्रीपुत्राय धरित्रीपुत्राभ्याम् धरित्रीपुत्रेभ्यः
पञ्चमीधरित्रीपुत्रात् धरित्रीपुत्राभ्याम् धरित्रीपुत्रेभ्यः
षष्ठीधरित्रीपुत्रस्य धरित्रीपुत्रयोः धरित्रीपुत्राणाम्
सप्तमीधरित्रीपुत्रे धरित्रीपुत्रयोः धरित्रीपुत्रेषु

समास धरित्रीपुत्र

अव्यय ॰धरित्रीपुत्रम् ॰धरित्रीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria