सुबन्तावली ?धरणीप्लव

Roma

पुमान्एकद्विबहु
प्रथमाधरणीप्लवः धरणीप्लवौ धरणीप्लवाः
सम्बोधनम्धरणीप्लव धरणीप्लवौ धरणीप्लवाः
द्वितीयाधरणीप्लवम् धरणीप्लवौ धरणीप्लवान्
तृतीयाधरणीप्लवेन धरणीप्लवाभ्याम् धरणीप्लवैः धरणीप्लवेभिः
चतुर्थीधरणीप्लवाय धरणीप्लवाभ्याम् धरणीप्लवेभ्यः
पञ्चमीधरणीप्लवात् धरणीप्लवाभ्याम् धरणीप्लवेभ्यः
षष्ठीधरणीप्लवस्य धरणीप्लवयोः धरणीप्लवानाम्
सप्तमीधरणीप्लवे धरणीप्लवयोः धरणीप्लवेषु

समास धरणीप्लव

अव्यय ॰धरणीप्लवम् ॰धरणीप्लवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria