Declension table of ?dharṣantī

Deva

FeminineSingularDualPlural
Nominativedharṣantī dharṣantyau dharṣantyaḥ
Vocativedharṣanti dharṣantyau dharṣantyaḥ
Accusativedharṣantīm dharṣantyau dharṣantīḥ
Instrumentaldharṣantyā dharṣantībhyām dharṣantībhiḥ
Dativedharṣantyai dharṣantībhyām dharṣantībhyaḥ
Ablativedharṣantyāḥ dharṣantībhyām dharṣantībhyaḥ
Genitivedharṣantyāḥ dharṣantyoḥ dharṣantīnām
Locativedharṣantyām dharṣantyoḥ dharṣantīṣu

Compound dharṣanti - dharṣantī -

Adverb -dharṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria