Declension table of ?dhanvyamāna

Deva

MasculineSingularDualPlural
Nominativedhanvyamānaḥ dhanvyamānau dhanvyamānāḥ
Vocativedhanvyamāna dhanvyamānau dhanvyamānāḥ
Accusativedhanvyamānam dhanvyamānau dhanvyamānān
Instrumentaldhanvyamānena dhanvyamānābhyām dhanvyamānaiḥ dhanvyamānebhiḥ
Dativedhanvyamānāya dhanvyamānābhyām dhanvyamānebhyaḥ
Ablativedhanvyamānāt dhanvyamānābhyām dhanvyamānebhyaḥ
Genitivedhanvyamānasya dhanvyamānayoḥ dhanvyamānānām
Locativedhanvyamāne dhanvyamānayoḥ dhanvyamāneṣu

Compound dhanvyamāna -

Adverb -dhanvyamānam -dhanvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria