Declension table of ?dhanvya

Deva

NeuterSingularDualPlural
Nominativedhanvyam dhanvye dhanvyāni
Vocativedhanvya dhanvye dhanvyāni
Accusativedhanvyam dhanvye dhanvyāni
Instrumentaldhanvyena dhanvyābhyām dhanvyaiḥ
Dativedhanvyāya dhanvyābhyām dhanvyebhyaḥ
Ablativedhanvyāt dhanvyābhyām dhanvyebhyaḥ
Genitivedhanvyasya dhanvyayoḥ dhanvyānām
Locativedhanvye dhanvyayoḥ dhanvyeṣu

Compound dhanvya -

Adverb -dhanvyam -dhanvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria