Declension table of ?dhanvitavatī

Deva

FeminineSingularDualPlural
Nominativedhanvitavatī dhanvitavatyau dhanvitavatyaḥ
Vocativedhanvitavati dhanvitavatyau dhanvitavatyaḥ
Accusativedhanvitavatīm dhanvitavatyau dhanvitavatīḥ
Instrumentaldhanvitavatyā dhanvitavatībhyām dhanvitavatībhiḥ
Dativedhanvitavatyai dhanvitavatībhyām dhanvitavatībhyaḥ
Ablativedhanvitavatyāḥ dhanvitavatībhyām dhanvitavatībhyaḥ
Genitivedhanvitavatyāḥ dhanvitavatyoḥ dhanvitavatīnām
Locativedhanvitavatyām dhanvitavatyoḥ dhanvitavatīṣu

Compound dhanvitavati - dhanvitavatī -

Adverb -dhanvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria