Declension table of ?dhanvitā

Deva

FeminineSingularDualPlural
Nominativedhanvitā dhanvite dhanvitāḥ
Vocativedhanvite dhanvite dhanvitāḥ
Accusativedhanvitām dhanvite dhanvitāḥ
Instrumentaldhanvitayā dhanvitābhyām dhanvitābhiḥ
Dativedhanvitāyai dhanvitābhyām dhanvitābhyaḥ
Ablativedhanvitāyāḥ dhanvitābhyām dhanvitābhyaḥ
Genitivedhanvitāyāḥ dhanvitayoḥ dhanvitānām
Locativedhanvitāyām dhanvitayoḥ dhanvitāsu

Adverb -dhanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria