Declension table of ?dhanviṣyat

Deva

MasculineSingularDualPlural
Nominativedhanviṣyan dhanviṣyantau dhanviṣyantaḥ
Vocativedhanviṣyan dhanviṣyantau dhanviṣyantaḥ
Accusativedhanviṣyantam dhanviṣyantau dhanviṣyataḥ
Instrumentaldhanviṣyatā dhanviṣyadbhyām dhanviṣyadbhiḥ
Dativedhanviṣyate dhanviṣyadbhyām dhanviṣyadbhyaḥ
Ablativedhanviṣyataḥ dhanviṣyadbhyām dhanviṣyadbhyaḥ
Genitivedhanviṣyataḥ dhanviṣyatoḥ dhanviṣyatām
Locativedhanviṣyati dhanviṣyatoḥ dhanviṣyatsu

Compound dhanviṣyat -

Adverb -dhanviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria