Declension table of ?dhanviṣyantī

Deva

FeminineSingularDualPlural
Nominativedhanviṣyantī dhanviṣyantyau dhanviṣyantyaḥ
Vocativedhanviṣyanti dhanviṣyantyau dhanviṣyantyaḥ
Accusativedhanviṣyantīm dhanviṣyantyau dhanviṣyantīḥ
Instrumentaldhanviṣyantyā dhanviṣyantībhyām dhanviṣyantībhiḥ
Dativedhanviṣyantyai dhanviṣyantībhyām dhanviṣyantībhyaḥ
Ablativedhanviṣyantyāḥ dhanviṣyantībhyām dhanviṣyantībhyaḥ
Genitivedhanviṣyantyāḥ dhanviṣyantyoḥ dhanviṣyantīnām
Locativedhanviṣyantyām dhanviṣyantyoḥ dhanviṣyantīṣu

Compound dhanviṣyanti - dhanviṣyantī -

Adverb -dhanviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria