Declension table of ?dhanviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhanviṣyamāṇā dhanviṣyamāṇe dhanviṣyamāṇāḥ
Vocativedhanviṣyamāṇe dhanviṣyamāṇe dhanviṣyamāṇāḥ
Accusativedhanviṣyamāṇām dhanviṣyamāṇe dhanviṣyamāṇāḥ
Instrumentaldhanviṣyamāṇayā dhanviṣyamāṇābhyām dhanviṣyamāṇābhiḥ
Dativedhanviṣyamāṇāyai dhanviṣyamāṇābhyām dhanviṣyamāṇābhyaḥ
Ablativedhanviṣyamāṇāyāḥ dhanviṣyamāṇābhyām dhanviṣyamāṇābhyaḥ
Genitivedhanviṣyamāṇāyāḥ dhanviṣyamāṇayoḥ dhanviṣyamāṇānām
Locativedhanviṣyamāṇāyām dhanviṣyamāṇayoḥ dhanviṣyamāṇāsu

Adverb -dhanviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria