Declension table of ?dhanviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhanviṣyamāṇam dhanviṣyamāṇe dhanviṣyamāṇāni
Vocativedhanviṣyamāṇa dhanviṣyamāṇe dhanviṣyamāṇāni
Accusativedhanviṣyamāṇam dhanviṣyamāṇe dhanviṣyamāṇāni
Instrumentaldhanviṣyamāṇena dhanviṣyamāṇābhyām dhanviṣyamāṇaiḥ
Dativedhanviṣyamāṇāya dhanviṣyamāṇābhyām dhanviṣyamāṇebhyaḥ
Ablativedhanviṣyamāṇāt dhanviṣyamāṇābhyām dhanviṣyamāṇebhyaḥ
Genitivedhanviṣyamāṇasya dhanviṣyamāṇayoḥ dhanviṣyamāṇānām
Locativedhanviṣyamāṇe dhanviṣyamāṇayoḥ dhanviṣyamāṇeṣu

Compound dhanviṣyamāṇa -

Adverb -dhanviṣyamāṇam -dhanviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria