Declension table of ?dhanvat

Deva

NeuterSingularDualPlural
Nominativedhanvat dhanvantī dhanvatī dhanvanti
Vocativedhanvat dhanvantī dhanvatī dhanvanti
Accusativedhanvat dhanvantī dhanvatī dhanvanti
Instrumentaldhanvatā dhanvadbhyām dhanvadbhiḥ
Dativedhanvate dhanvadbhyām dhanvadbhyaḥ
Ablativedhanvataḥ dhanvadbhyām dhanvadbhyaḥ
Genitivedhanvataḥ dhanvatoḥ dhanvatām
Locativedhanvati dhanvatoḥ dhanvatsu

Adverb -dhanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria