Declension table of ?dhanvat

Deva

MasculineSingularDualPlural
Nominativedhanvan dhanvantau dhanvantaḥ
Vocativedhanvan dhanvantau dhanvantaḥ
Accusativedhanvantam dhanvantau dhanvataḥ
Instrumentaldhanvatā dhanvadbhyām dhanvadbhiḥ
Dativedhanvate dhanvadbhyām dhanvadbhyaḥ
Ablativedhanvataḥ dhanvadbhyām dhanvadbhyaḥ
Genitivedhanvataḥ dhanvatoḥ dhanvatām
Locativedhanvati dhanvatoḥ dhanvatsu

Compound dhanvat -

Adverb -dhanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria