Declension table of ?dhanvanīya

Deva

NeuterSingularDualPlural
Nominativedhanvanīyam dhanvanīye dhanvanīyāni
Vocativedhanvanīya dhanvanīye dhanvanīyāni
Accusativedhanvanīyam dhanvanīye dhanvanīyāni
Instrumentaldhanvanīyena dhanvanīyābhyām dhanvanīyaiḥ
Dativedhanvanīyāya dhanvanīyābhyām dhanvanīyebhyaḥ
Ablativedhanvanīyāt dhanvanīyābhyām dhanvanīyebhyaḥ
Genitivedhanvanīyasya dhanvanīyayoḥ dhanvanīyānām
Locativedhanvanīye dhanvanīyayoḥ dhanvanīyeṣu

Compound dhanvanīya -

Adverb -dhanvanīyam -dhanvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria