Declension table of ?dhanvamāna

Deva

MasculineSingularDualPlural
Nominativedhanvamānaḥ dhanvamānau dhanvamānāḥ
Vocativedhanvamāna dhanvamānau dhanvamānāḥ
Accusativedhanvamānam dhanvamānau dhanvamānān
Instrumentaldhanvamānena dhanvamānābhyām dhanvamānaiḥ dhanvamānebhiḥ
Dativedhanvamānāya dhanvamānābhyām dhanvamānebhyaḥ
Ablativedhanvamānāt dhanvamānābhyām dhanvamānebhyaḥ
Genitivedhanvamānasya dhanvamānayoḥ dhanvamānānām
Locativedhanvamāne dhanvamānayoḥ dhanvamāneṣu

Compound dhanvamāna -

Adverb -dhanvamānam -dhanvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria