सुबन्तावली ?धनुर्वेदपरा

Roma

स्त्रीएकद्विबहु
प्रथमाधनुर्वेदपरा धनुर्वेदपरे धनुर्वेदपराः
सम्बोधनम्धनुर्वेदपरे धनुर्वेदपरे धनुर्वेदपराः
द्वितीयाधनुर्वेदपराम् धनुर्वेदपरे धनुर्वेदपराः
तृतीयाधनुर्वेदपरया धनुर्वेदपराभ्याम् धनुर्वेदपराभिः
चतुर्थीधनुर्वेदपरायै धनुर्वेदपराभ्याम् धनुर्वेदपराभ्यः
पञ्चमीधनुर्वेदपरायाः धनुर्वेदपराभ्याम् धनुर्वेदपराभ्यः
षष्ठीधनुर्वेदपरायाः धनुर्वेदपरयोः धनुर्वेदपराणाम्
सप्तमीधनुर्वेदपरायाम् धनुर्वेदपरयोः धनुर्वेदपरासु

अव्यय ॰धनुर्वेदपरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria