सुबन्तावली ?धनुर्वेदपर

Roma

नपुंसकम्एकद्विबहु
प्रथमाधनुर्वेदपरम् धनुर्वेदपरे धनुर्वेदपराणि
सम्बोधनम्धनुर्वेदपर धनुर्वेदपरे धनुर्वेदपराणि
द्वितीयाधनुर्वेदपरम् धनुर्वेदपरे धनुर्वेदपराणि
तृतीयाधनुर्वेदपरेण धनुर्वेदपराभ्याम् धनुर्वेदपरैः
चतुर्थीधनुर्वेदपराय धनुर्वेदपराभ्याम् धनुर्वेदपरेभ्यः
पञ्चमीधनुर्वेदपरात् धनुर्वेदपराभ्याम् धनुर्वेदपरेभ्यः
षष्ठीधनुर्वेदपरस्य धनुर्वेदपरयोः धनुर्वेदपराणाम्
सप्तमीधनुर्वेदपरे धनुर्वेदपरयोः धनुर्वेदपरेषु

समास धनुर्वेदपर

अव्यय ॰धनुर्वेदपरम् ॰धनुर्वेदपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria