सुबन्तावली ?धनत्यजा

Roma

स्त्रीएकद्विबहु
प्रथमाधनत्यजा धनत्यजे धनत्यजाः
सम्बोधनम्धनत्यजे धनत्यजे धनत्यजाः
द्वितीयाधनत्यजाम् धनत्यजे धनत्यजाः
तृतीयाधनत्यजया धनत्यजाभ्याम् धनत्यजाभिः
चतुर्थीधनत्यजायै धनत्यजाभ्याम् धनत्यजाभ्यः
पञ्चमीधनत्यजायाः धनत्यजाभ्याम् धनत्यजाभ्यः
षष्ठीधनत्यजायाः धनत्यजयोः धनत्यजानाम्
सप्तमीधनत्यजायाम् धनत्यजयोः धनत्यजासु

अव्यय ॰धनत्यजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria