सुबन्तावली ?धनञ्जयनिघण्टु

Roma

पुमान्एकद्विबहु
प्रथमाधनञ्जयनिघण्टुः धनञ्जयनिघण्टू धनञ्जयनिघण्टवः
सम्बोधनम्धनञ्जयनिघण्टो धनञ्जयनिघण्टू धनञ्जयनिघण्टवः
द्वितीयाधनञ्जयनिघण्टुम् धनञ्जयनिघण्टू धनञ्जयनिघण्टून्
तृतीयाधनञ्जयनिघण्टुना धनञ्जयनिघण्टुभ्याम् धनञ्जयनिघण्टुभिः
चतुर्थीधनञ्जयनिघण्टवे धनञ्जयनिघण्टुभ्याम् धनञ्जयनिघण्टुभ्यः
पञ्चमीधनञ्जयनिघण्टोः धनञ्जयनिघण्टुभ्याम् धनञ्जयनिघण्टुभ्यः
षष्ठीधनञ्जयनिघण्टोः धनञ्जयनिघण्ट्वोः धनञ्जयनिघण्टूनाम्
सप्तमीधनञ्जयनिघण्टौ धनञ्जयनिघण्ट्वोः धनञ्जयनिघण्टुषु

समास धनञ्जयनिघण्टु

अव्यय ॰धनञ्जयनिघण्टु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria