सुबन्तावली ?धातुगर्भकुम्भ

Roma

पुमान्एकद्विबहु
प्रथमाधातुगर्भकुम्भः धातुगर्भकुम्भौ धातुगर्भकुम्भाः
सम्बोधनम्धातुगर्भकुम्भ धातुगर्भकुम्भौ धातुगर्भकुम्भाः
द्वितीयाधातुगर्भकुम्भम् धातुगर्भकुम्भौ धातुगर्भकुम्भान्
तृतीयाधातुगर्भकुम्भेण धातुगर्भकुम्भाभ्याम् धातुगर्भकुम्भैः धातुगर्भकुम्भेभिः
चतुर्थीधातुगर्भकुम्भाय धातुगर्भकुम्भाभ्याम् धातुगर्भकुम्भेभ्यः
पञ्चमीधातुगर्भकुम्भात् धातुगर्भकुम्भाभ्याम् धातुगर्भकुम्भेभ्यः
षष्ठीधातुगर्भकुम्भस्य धातुगर्भकुम्भयोः धातुगर्भकुम्भाणाम्
सप्तमीधातुगर्भकुम्भे धातुगर्भकुम्भयोः धातुगर्भकुम्भेषु

समास धातुगर्भकुम्भ

अव्यय ॰धातुगर्भकुम्भम् ॰धातुगर्भकुम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria