सुबन्तावली ?धान्यपत

Roma

नपुंसकम्एकद्विबहु
प्रथमाधान्यपतम् धान्यपते धान्यपतानि
सम्बोधनम्धान्यपत धान्यपते धान्यपतानि
द्वितीयाधान्यपतम् धान्यपते धान्यपतानि
तृतीयाधान्यपतेन धान्यपताभ्याम् धान्यपतैः
चतुर्थीधान्यपताय धान्यपताभ्याम् धान्यपतेभ्यः
पञ्चमीधान्यपतात् धान्यपताभ्याम् धान्यपतेभ्यः
षष्ठीधान्यपतस्य धान्यपतयोः धान्यपतानाम्
सप्तमीधान्यपते धान्यपतयोः धान्यपतेषु

समास धान्यपत

अव्यय ॰धान्यपतम् ॰धान्यपतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria