सुबन्तावली ?धामसच्

Roma

पुमान्एकद्विबहु
प्रथमाधामसङ् धामसञ्चौ धामसञ्चः
सम्बोधनम्धामसङ् धामसञ्चौ धामसञ्चः
द्वितीयाधामसञ्चम् धामसञ्चौ धामसीचः
तृतीयाधामसीचा धामसग्भ्याम् धामसग्भिः
चतुर्थीधामसीचे धामसग्भ्याम् धामसग्भ्यः
पञ्चमीधामसीचः धामसग्भ्याम् धामसग्भ्यः
षष्ठीधामसीचः धामसीचोः धामसीचाम्
सप्तमीधामसीचि धामसीचोः धामसक्षु

समास धामसक्

अव्यय ॰धामसङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria