Declension table of ?dhṛktavat

Deva

NeuterSingularDualPlural
Nominativedhṛktavat dhṛktavantī dhṛktavatī dhṛktavanti
Vocativedhṛktavat dhṛktavantī dhṛktavatī dhṛktavanti
Accusativedhṛktavat dhṛktavantī dhṛktavatī dhṛktavanti
Instrumentaldhṛktavatā dhṛktavadbhyām dhṛktavadbhiḥ
Dativedhṛktavate dhṛktavadbhyām dhṛktavadbhyaḥ
Ablativedhṛktavataḥ dhṛktavadbhyām dhṛktavadbhyaḥ
Genitivedhṛktavataḥ dhṛktavatoḥ dhṛktavatām
Locativedhṛktavati dhṛktavatoḥ dhṛktavatsu

Adverb -dhṛktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria