Declension table of ?dhṛkta

Deva

MasculineSingularDualPlural
Nominativedhṛktaḥ dhṛktau dhṛktāḥ
Vocativedhṛkta dhṛktau dhṛktāḥ
Accusativedhṛktam dhṛktau dhṛktān
Instrumentaldhṛktena dhṛktābhyām dhṛktaiḥ dhṛktebhiḥ
Dativedhṛktāya dhṛktābhyām dhṛktebhyaḥ
Ablativedhṛktāt dhṛktābhyām dhṛktebhyaḥ
Genitivedhṛktasya dhṛktayoḥ dhṛktānām
Locativedhṛkte dhṛktayoḥ dhṛkteṣu

Compound dhṛkta -

Adverb -dhṛktam -dhṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria