सुबन्तावली ?धृष्टककथा

Roma

स्त्रीएकद्विबहु
प्रथमाधृष्टककथा धृष्टककथे धृष्टककथाः
सम्बोधनम्धृष्टककथे धृष्टककथे धृष्टककथाः
द्वितीयाधृष्टककथाम् धृष्टककथे धृष्टककथाः
तृतीयाधृष्टककथया धृष्टककथाभ्याम् धृष्टककथाभिः
चतुर्थीधृष्टककथायै धृष्टककथाभ्याम् धृष्टककथाभ्यः
पञ्चमीधृष्टककथायाः धृष्टककथाभ्याम् धृष्टककथाभ्यः
षष्ठीधृष्टककथायाः धृष्टककथयोः धृष्टककथानाम्
सप्तमीधृष्टककथायाम् धृष्टककथयोः धृष्टककथासु

अव्यय ॰धृष्टककथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria