Declension table of ?deśasthā

Deva

FeminineSingularDualPlural
Nominativedeśasthā deśasthe deśasthāḥ
Vocativedeśasthe deśasthe deśasthāḥ
Accusativedeśasthām deśasthe deśasthāḥ
Instrumentaldeśasthayā deśasthābhyām deśasthābhiḥ
Dativedeśasthāyai deśasthābhyām deśasthābhyaḥ
Ablativedeśasthāyāḥ deśasthābhyām deśasthābhyaḥ
Genitivedeśasthāyāḥ deśasthayoḥ deśasthānām
Locativedeśasthāyām deśasthayoḥ deśasthāsu

Adverb -deśastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria