Declension table of ?depamāna

Deva

MasculineSingularDualPlural
Nominativedepamānaḥ depamānau depamānāḥ
Vocativedepamāna depamānau depamānāḥ
Accusativedepamānam depamānau depamānān
Instrumentaldepamānena depamānābhyām depamānaiḥ depamānebhiḥ
Dativedepamānāya depamānābhyām depamānebhyaḥ
Ablativedepamānāt depamānābhyām depamānebhyaḥ
Genitivedepamānasya depamānayoḥ depamānānām
Locativedepamāne depamānayoḥ depamāneṣu

Compound depamāna -

Adverb -depamānam -depamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria