Declension table of ?daśikā

Deva

FeminineSingularDualPlural
Nominativedaśikā daśike daśikāḥ
Vocativedaśike daśike daśikāḥ
Accusativedaśikām daśike daśikāḥ
Instrumentaldaśikayā daśikābhyām daśikābhiḥ
Dativedaśikāyai daśikābhyām daśikābhyaḥ
Ablativedaśikāyāḥ daśikābhyām daśikābhyaḥ
Genitivedaśikāyāḥ daśikayoḥ daśikānām
Locativedaśikāyām daśikayoḥ daśikāsu

Adverb -daśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria