Declension table of ?dayitāmayī

Deva

FeminineSingularDualPlural
Nominativedayitāmayī dayitāmayyau dayitāmayyaḥ
Vocativedayitāmayi dayitāmayyau dayitāmayyaḥ
Accusativedayitāmayīm dayitāmayyau dayitāmayīḥ
Instrumentaldayitāmayyā dayitāmayībhyām dayitāmayībhiḥ
Dativedayitāmayyai dayitāmayībhyām dayitāmayībhyaḥ
Ablativedayitāmayyāḥ dayitāmayībhyām dayitāmayībhyaḥ
Genitivedayitāmayyāḥ dayitāmayyoḥ dayitāmayīnām
Locativedayitāmayyām dayitāmayyoḥ dayitāmayīṣu

Compound dayitāmayi - dayitāmayī -

Adverb -dayitāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria