Declension table of ?dayāvatī

Deva

FeminineSingularDualPlural
Nominativedayāvatī dayāvatyau dayāvatyaḥ
Vocativedayāvati dayāvatyau dayāvatyaḥ
Accusativedayāvatīm dayāvatyau dayāvatīḥ
Instrumentaldayāvatyā dayāvatībhyām dayāvatībhiḥ
Dativedayāvatyai dayāvatībhyām dayāvatībhyaḥ
Ablativedayāvatyāḥ dayāvatībhyām dayāvatībhyaḥ
Genitivedayāvatyāḥ dayāvatyoḥ dayāvatīnām
Locativedayāvatyām dayāvatyoḥ dayāvatīṣu

Compound dayāvati - dayāvatī -

Adverb -dayāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria