Declension table of ?darbhantī

Deva

FeminineSingularDualPlural
Nominativedarbhantī darbhantyau darbhantyaḥ
Vocativedarbhanti darbhantyau darbhantyaḥ
Accusativedarbhantīm darbhantyau darbhantīḥ
Instrumentaldarbhantyā darbhantībhyām darbhantībhiḥ
Dativedarbhantyai darbhantībhyām darbhantībhyaḥ
Ablativedarbhantyāḥ darbhantībhyām darbhantībhyaḥ
Genitivedarbhantyāḥ darbhantyoḥ darbhantīnām
Locativedarbhantyām darbhantyoḥ darbhantīṣu

Compound darbhanti - darbhantī -

Adverb -darbhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria