Declension table of ?danturyamāṇā

Deva

FeminineSingularDualPlural
Nominativedanturyamāṇā danturyamāṇe danturyamāṇāḥ
Vocativedanturyamāṇe danturyamāṇe danturyamāṇāḥ
Accusativedanturyamāṇām danturyamāṇe danturyamāṇāḥ
Instrumentaldanturyamāṇayā danturyamāṇābhyām danturyamāṇābhiḥ
Dativedanturyamāṇāyai danturyamāṇābhyām danturyamāṇābhyaḥ
Ablativedanturyamāṇāyāḥ danturyamāṇābhyām danturyamāṇābhyaḥ
Genitivedanturyamāṇāyāḥ danturyamāṇayoḥ danturyamāṇānām
Locativedanturyamāṇāyām danturyamāṇayoḥ danturyamāṇāsu

Adverb -danturyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria