Declension table of ?danturayiṣyat

Deva

NeuterSingularDualPlural
Nominativedanturayiṣyat danturayiṣyantī danturayiṣyatī danturayiṣyanti
Vocativedanturayiṣyat danturayiṣyantī danturayiṣyatī danturayiṣyanti
Accusativedanturayiṣyat danturayiṣyantī danturayiṣyatī danturayiṣyanti
Instrumentaldanturayiṣyatā danturayiṣyadbhyām danturayiṣyadbhiḥ
Dativedanturayiṣyate danturayiṣyadbhyām danturayiṣyadbhyaḥ
Ablativedanturayiṣyataḥ danturayiṣyadbhyām danturayiṣyadbhyaḥ
Genitivedanturayiṣyataḥ danturayiṣyatoḥ danturayiṣyatām
Locativedanturayiṣyati danturayiṣyatoḥ danturayiṣyatsu

Adverb -danturayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria