Declension table of ?danturayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedanturayiṣyantī danturayiṣyantyau danturayiṣyantyaḥ
Vocativedanturayiṣyanti danturayiṣyantyau danturayiṣyantyaḥ
Accusativedanturayiṣyantīm danturayiṣyantyau danturayiṣyantīḥ
Instrumentaldanturayiṣyantyā danturayiṣyantībhyām danturayiṣyantībhiḥ
Dativedanturayiṣyantyai danturayiṣyantībhyām danturayiṣyantībhyaḥ
Ablativedanturayiṣyantyāḥ danturayiṣyantībhyām danturayiṣyantībhyaḥ
Genitivedanturayiṣyantyāḥ danturayiṣyantyoḥ danturayiṣyantīnām
Locativedanturayiṣyantyām danturayiṣyantyoḥ danturayiṣyantīṣu

Compound danturayiṣyanti - danturayiṣyantī -

Adverb -danturayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria