Declension table of ?dalitavat

Deva

MasculineSingularDualPlural
Nominativedalitavān dalitavantau dalitavantaḥ
Vocativedalitavan dalitavantau dalitavantaḥ
Accusativedalitavantam dalitavantau dalitavataḥ
Instrumentaldalitavatā dalitavadbhyām dalitavadbhiḥ
Dativedalitavate dalitavadbhyām dalitavadbhyaḥ
Ablativedalitavataḥ dalitavadbhyām dalitavadbhyaḥ
Genitivedalitavataḥ dalitavatoḥ dalitavatām
Locativedalitavati dalitavatoḥ dalitavatsu

Compound dalitavat -

Adverb -dalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria