Declension table of ?dalat

Deva

NeuterSingularDualPlural
Nominativedalat dalantī dalatī dalanti
Vocativedalat dalantī dalatī dalanti
Accusativedalat dalantī dalatī dalanti
Instrumentaldalatā daladbhyām daladbhiḥ
Dativedalate daladbhyām daladbhyaḥ
Ablativedalataḥ daladbhyām daladbhyaḥ
Genitivedalataḥ dalatoḥ dalatām
Locativedalati dalatoḥ dalatsu

Adverb -dalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria