Declension table of ?dahyat

Deva

MasculineSingularDualPlural
Nominativedahyan dahyantau dahyantaḥ
Vocativedahyan dahyantau dahyantaḥ
Accusativedahyantam dahyantau dahyataḥ
Instrumentaldahyatā dahyadbhyām dahyadbhiḥ
Dativedahyate dahyadbhyām dahyadbhyaḥ
Ablativedahyataḥ dahyadbhyām dahyadbhyaḥ
Genitivedahyataḥ dahyatoḥ dahyatām
Locativedahyati dahyatoḥ dahyatsu

Compound dahyat -

Adverb -dahyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria