Declension table of ?dagdhadaivā

Deva

FeminineSingularDualPlural
Nominativedagdhadaivā dagdhadaive dagdhadaivāḥ
Vocativedagdhadaive dagdhadaive dagdhadaivāḥ
Accusativedagdhadaivām dagdhadaive dagdhadaivāḥ
Instrumentaldagdhadaivayā dagdhadaivābhyām dagdhadaivābhiḥ
Dativedagdhadaivāyai dagdhadaivābhyām dagdhadaivābhyaḥ
Ablativedagdhadaivāyāḥ dagdhadaivābhyām dagdhadaivābhyaḥ
Genitivedagdhadaivāyāḥ dagdhadaivayoḥ dagdhadaivānām
Locativedagdhadaivāyām dagdhadaivayoḥ dagdhadaivāsu

Adverb -dagdhadaivam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria