Declension table of ?dadyivas

Deva

MasculineSingularDualPlural
Nominativedadyivān dadyivāṃsau dadyivāṃsaḥ
Vocativedadyivan dadyivāṃsau dadyivāṃsaḥ
Accusativedadyivāṃsam dadyivāṃsau dadyuṣaḥ
Instrumentaldadyuṣā dadyivadbhyām dadyivadbhiḥ
Dativedadyuṣe dadyivadbhyām dadyivadbhyaḥ
Ablativedadyuṣaḥ dadyivadbhyām dadyivadbhyaḥ
Genitivedadyuṣaḥ dadyuṣoḥ dadyuṣām
Locativedadyuṣi dadyuṣoḥ dadyivatsu

Compound dadyivat -

Adverb -dadyivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria