Declension table of ?dadyāna

Deva

NeuterSingularDualPlural
Nominativedadyānam dadyāne dadyānāni
Vocativedadyāna dadyāne dadyānāni
Accusativedadyānam dadyāne dadyānāni
Instrumentaldadyānena dadyānābhyām dadyānaiḥ
Dativedadyānāya dadyānābhyām dadyānebhyaḥ
Ablativedadyānāt dadyānābhyām dadyānebhyaḥ
Genitivedadyānasya dadyānayoḥ dadyānānām
Locativedadyāne dadyānayoḥ dadyāneṣu

Compound dadyāna -

Adverb -dadyānam -dadyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria