Declension table of ?dadhraṇvas

Deva

MasculineSingularDualPlural
Nominativedadhraṇvān dadhraṇvāṃsau dadhraṇvāṃsaḥ
Vocativedadhraṇvan dadhraṇvāṃsau dadhraṇvāṃsaḥ
Accusativedadhraṇvāṃsam dadhraṇvāṃsau dadhraṇuṣaḥ
Instrumentaldadhraṇuṣā dadhraṇvadbhyām dadhraṇvadbhiḥ
Dativedadhraṇuṣe dadhraṇvadbhyām dadhraṇvadbhyaḥ
Ablativedadhraṇuṣaḥ dadhraṇvadbhyām dadhraṇvadbhyaḥ
Genitivedadhraṇuṣaḥ dadhraṇuṣoḥ dadhraṇuṣām
Locativedadhraṇuṣi dadhraṇuṣoḥ dadhraṇvatsu

Compound dadhraṇvat -

Adverb -dadhraṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria