Declension table of ?dadhraṇāna

Deva

MasculineSingularDualPlural
Nominativedadhraṇānaḥ dadhraṇānau dadhraṇānāḥ
Vocativedadhraṇāna dadhraṇānau dadhraṇānāḥ
Accusativedadhraṇānam dadhraṇānau dadhraṇānān
Instrumentaldadhraṇānena dadhraṇānābhyām dadhraṇānaiḥ dadhraṇānebhiḥ
Dativedadhraṇānāya dadhraṇānābhyām dadhraṇānebhyaḥ
Ablativedadhraṇānāt dadhraṇānābhyām dadhraṇānebhyaḥ
Genitivedadhraṇānasya dadhraṇānayoḥ dadhraṇānānām
Locativedadhraṇāne dadhraṇānayoḥ dadhraṇāneṣu

Compound dadhraṇāna -

Adverb -dadhraṇānam -dadhraṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria