Declension table of ?dadhoruṣī

Deva

FeminineSingularDualPlural
Nominativedadhoruṣī dadhoruṣyau dadhoruṣyaḥ
Vocativedadhoruṣi dadhoruṣyau dadhoruṣyaḥ
Accusativedadhoruṣīm dadhoruṣyau dadhoruṣīḥ
Instrumentaldadhoruṣyā dadhoruṣībhyām dadhoruṣībhiḥ
Dativedadhoruṣyai dadhoruṣībhyām dadhoruṣībhyaḥ
Ablativedadhoruṣyāḥ dadhoruṣībhyām dadhoruṣībhyaḥ
Genitivedadhoruṣyāḥ dadhoruṣyoḥ dadhoruṣīṇām
Locativedadhoruṣyām dadhoruṣyoḥ dadhoruṣīṣu

Compound dadhoruṣi - dadhoruṣī -

Adverb -dadhoruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria