Declension table of ?dadhanvuṣī

Deva

FeminineSingularDualPlural
Nominativedadhanvuṣī dadhanvuṣyau dadhanvuṣyaḥ
Vocativedadhanvuṣi dadhanvuṣyau dadhanvuṣyaḥ
Accusativedadhanvuṣīm dadhanvuṣyau dadhanvuṣīḥ
Instrumentaldadhanvuṣyā dadhanvuṣībhyām dadhanvuṣībhiḥ
Dativedadhanvuṣyai dadhanvuṣībhyām dadhanvuṣībhyaḥ
Ablativedadhanvuṣyāḥ dadhanvuṣībhyām dadhanvuṣībhyaḥ
Genitivedadhanvuṣyāḥ dadhanvuṣyoḥ dadhanvuṣīṇām
Locativedadhanvuṣyām dadhanvuṣyoḥ dadhanvuṣīṣu

Compound dadhanvuṣi - dadhanvuṣī -

Adverb -dadhanvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria