Declension table of ?dadhanvāna

Deva

NeuterSingularDualPlural
Nominativedadhanvānam dadhanvāne dadhanvānāni
Vocativedadhanvāna dadhanvāne dadhanvānāni
Accusativedadhanvānam dadhanvāne dadhanvānāni
Instrumentaldadhanvānena dadhanvānābhyām dadhanvānaiḥ
Dativedadhanvānāya dadhanvānābhyām dadhanvānebhyaḥ
Ablativedadhanvānāt dadhanvānābhyām dadhanvānebhyaḥ
Genitivedadhanvānasya dadhanvānayoḥ dadhanvānānām
Locativedadhanvāne dadhanvānayoḥ dadhanvāneṣu

Compound dadhanvāna -

Adverb -dadhanvānam -dadhanvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria