Declension table of ?dadhanvāna

Deva

MasculineSingularDualPlural
Nominativedadhanvānaḥ dadhanvānau dadhanvānāḥ
Vocativedadhanvāna dadhanvānau dadhanvānāḥ
Accusativedadhanvānam dadhanvānau dadhanvānān
Instrumentaldadhanvānena dadhanvānābhyām dadhanvānaiḥ dadhanvānebhiḥ
Dativedadhanvānāya dadhanvānābhyām dadhanvānebhyaḥ
Ablativedadhanvānāt dadhanvānābhyām dadhanvānebhyaḥ
Genitivedadhanvānasya dadhanvānayoḥ dadhanvānānām
Locativedadhanvāne dadhanvānayoḥ dadhanvāneṣu

Compound dadhanvāna -

Adverb -dadhanvānam -dadhanvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria