Declension table of ?dadhṛjvas

Deva

NeuterSingularDualPlural
Nominativedadhṛjvat dadhṛjuṣī dadhṛjvāṃsi
Vocativedadhṛjvat dadhṛjuṣī dadhṛjvāṃsi
Accusativedadhṛjvat dadhṛjuṣī dadhṛjvāṃsi
Instrumentaldadhṛjuṣā dadhṛjvadbhyām dadhṛjvadbhiḥ
Dativedadhṛjuṣe dadhṛjvadbhyām dadhṛjvadbhyaḥ
Ablativedadhṛjuṣaḥ dadhṛjvadbhyām dadhṛjvadbhyaḥ
Genitivedadhṛjuṣaḥ dadhṛjuṣoḥ dadhṛjuṣām
Locativedadhṛjuṣi dadhṛjuṣoḥ dadhṛjvatsu

Compound dadhṛjvat -

Adverb -dadhṛjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria