Declension table of ?dadhṛjvas

Deva

MasculineSingularDualPlural
Nominativedadhṛjvān dadhṛjvāṃsau dadhṛjvāṃsaḥ
Vocativedadhṛjvan dadhṛjvāṃsau dadhṛjvāṃsaḥ
Accusativedadhṛjvāṃsam dadhṛjvāṃsau dadhṛjuṣaḥ
Instrumentaldadhṛjuṣā dadhṛjvadbhyām dadhṛjvadbhiḥ
Dativedadhṛjuṣe dadhṛjvadbhyām dadhṛjvadbhyaḥ
Ablativedadhṛjuṣaḥ dadhṛjvadbhyām dadhṛjvadbhyaḥ
Genitivedadhṛjuṣaḥ dadhṛjuṣoḥ dadhṛjuṣām
Locativedadhṛjuṣi dadhṛjuṣoḥ dadhṛjvatsu

Compound dadhṛjvat -

Adverb -dadhṛjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria