Declension table of ?dadaṃśvas

Deva

NeuterSingularDualPlural
Nominativedadaṃśvat dadaṃśuṣī dadaṃśvāṃsi
Vocativedadaṃśvat dadaṃśuṣī dadaṃśvāṃsi
Accusativedadaṃśvat dadaṃśuṣī dadaṃśvāṃsi
Instrumentaldadaṃśuṣā dadaṃśvadbhyām dadaṃśvadbhiḥ
Dativedadaṃśuṣe dadaṃśvadbhyām dadaṃśvadbhyaḥ
Ablativedadaṃśuṣaḥ dadaṃśvadbhyām dadaṃśvadbhyaḥ
Genitivedadaṃśuṣaḥ dadaṃśuṣoḥ dadaṃśuṣām
Locativedadaṃśuṣi dadaṃśuṣoḥ dadaṃśvatsu

Compound dadaṃśvat -

Adverb -dadaṃśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria